Detailed Notes on bhairav kavach

Wiki Article



इदं कवचमज्ञात्वा काल (काली) यो भजते नरः ।

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।



ॐ ह्रीं बाहुयुग्मं सदा पातु भैरवो मम केवलम् ।

ऊर्ध्वं more info पातु विधाता च पाताले नन्दको विभुः ।

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

देवेशि देहरक्षार्थ कारणं कथ्यतां ध्रुवम्।।

ह्रींकारपूर्वमुद्धृत्य वेदादिस्तदनन्तरम् ॥ १८॥



हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥



कुरू ध्वयम लिंगमूले त्वाधारे वटुकह स्वयं च

Report this wiki page